A 170-4 Mahākālasaṃhitā

Template:NR

Manuscript culture infobox

Filmed in: A 170/4
Title: Mahākālasaṃhitā
Dimensions: 38 x 15 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/740
Remarks:


Reel No. A 170-4

Inventory No. 32726

Title Mahākālasaṃhitā

Subject Tantra

Language Sanskrit

Reference SSP p. 111b, no. 4125

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 38.0 x 15.0 cm

Folios 21

Lines per Folio 11

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/740

Manuscript Features

Stamp appears of hayagrīvo vijayate.

Text is available up to the second chapter dvitīyaḥ paṭalaḥ.

On the last exposure, appears unknown portion of the same text.

Excerpts

Beginning

❖ oṃ namo bhagavatyai ||

śrīguru(!)ve namaḥ ||

himādrirājakanyakāṃ śivasya corddha(!) ambikāṃ |

trilokaloka(!) ambikāṃ namāmi yāmyakālikāṃ ||

mahākālasaṃhitākhyā, vi(2)sṭāra(!) kriyate mayā || 2 ||

nānādeśacarad rūpaṃ tantraṃm ālokya yatnataḥ ||

devapūjāṃ vista(!)rā tuḥ(!) vakṣyāmi prītaye satāṃ || 3 || (fol. 1v1–2)

End

śrīmahākāla uvāca ||

sādhu dhanyā girisute, kathayāṃ (!) praśnavaty api ||

kathayiṣyāmiha(!) bhadre tvayi kathāṃ paramaṅgalāṃ || 23 || (!)

śravaṇe (4) sukham āpnoti karaṇe ca viśeṣataḥ ||

kāli tārā chinnamastā tathā tripurāsuṃdari || 24 ||

bālā ca bagalā dhūmrāvatī tad anubhairavī ||

ṣoḍaśī bhuveśī (!) ca, mātaṃgī ca tathā-(fol. 21r3–4)

Sub-colophon

iti śrīmahākālasaṃhitāyāṃ dakṣiṇakālyā ekākṣarādyayutākṣaraparyyaṃtaṃ maṃtroddhārakathanaṃ nāma dvitīyaḥ pa(12)ṭalaḥ || 2 ||     || (fol. 20v11–12)

Microfilm Details

Reel No. A 170/4/

Date of Filming 19-10-1971

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-11-2007